लोगो
यूनियनपीडिया
संचार
Google Play पर पाएं
नई! अपने एंड्रॉयड डिवाइस पर डाउनलोड यूनियनपीडिया!
मुक्त
ब्राउज़र की तुलना में तेजी से पहुँच!
 

संस्कृत की गिनती

सूची संस्कृत की गिनती

० - शून्यम् १ - एकः (पुल्लिंग), एका (स्त्रीलिंग), एकम् (नपुंसकलिंग), २ - द्वौ, द्वे, द्वे ३ - त्रयः,तिस्रः,त्रीणि ४ -चत्वारः चतस्रः, चत्वारि चार (४) के बाद सभी संखाएँ सभी लिंगों में एकसमान रूप में होती हैं। ५ - पंच ६ - षट् ७ - सप्त ८ - अष्ट ९ - नव १० - दश ११ - एकादश १२ - द्वादश १३ - त्रयोदश १४ - चतुर्दश १५ - पंचदश १६ - षोडश १७ - सप्तदश १८ - अष्टादश १९ - नवदश/ऊनविंशतिः/एकोनविंशतिः २० - विंशतिः २१ - एकविंशतिः २२ - द्वाविंशतिः २३ - त्रिंविंशतिः २४ - चतुर्विंशतिः २५ - पंचविंशतिः २६ - षडविंशतिः २७ - सप्तविंशतिः २८ - अष्टविंशतिः २९ - नवविंशतिः/एकोनत्रिंशत्/ऊनत्रिंशत् ३० - त्रिंशत् ४० - चत्वारिंशत् ५० - पंचाशत् ६० - षष्टिः ७० - सप्ततिः ८० - अशीतिः ९० - नवतिः १०० - शतम् १००० - सहस्रम् १००००० - लक्षम् १००,००,००० - कोटि आधा - अर्धम् एक पाव - पादम्, अर्धार्धम् पूरा - पूर्णम् अनन्त - अनन्तम् .

0 संबंधों

निवर्तमानआने वाली
अरे! अब हम फेसबुक पर हैं! »